A 586-33 Śikṣādicatuṣṭaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/33
Title: Śikṣādicatuṣṭaya
Dimensions: 25.5 x 13 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4120
Remarks:
Reel No. A 586-33 Inventory No. 65354
Title Śikṣādicatuṣṭaya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 25.5 x 13 cm
Folios 10
Lines per Folio 5 and 9-12
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-4120
Used for edition no/yes
Manuscript Features
Thre are four text -
1- pāṇinīya śikṣā ,
2- laghadhaprokta kālajñāna
3- vedāṃgachanda
4- *laukikachanda
The last text is incomplete.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīlakṣmīnārāyaṇābhyāṃ namaḥ || śrī umāmaheśvarābhyāṃ namaḥ || śrīsarasvatyai namaḥ || śrīvedapuruṣāya namaḥ || namaḥ pamarṣibhyo(!) namaḥ śaunakāya namaḥ pāṇinīyāya(!) namaḥ || hariḥ o3m ||
atha śikṣāṃ pravakṣyāmi pāṇinīyaṃ mataṃ yathā ||
śāstrānupūrvaṃ tadvidyād yathoktaṃ lokavedayoḥ || 1 ||
prasiddham api śabdārtham avijñātam abuddhibhiḥ ||
punar vyaktīkariṣyāmi vāca uccāraṇe vidhiṃ || 2 ||
triṣaṣṭiś catuṣṣaṣṭir vā varṇāḥ śaṃbhumate matāḥ ||
prākṛte saṃskṛte cāpi svayaṃ proktā svayaṃbhuvā || 3 ||
avarā viśatir ekaś ca sparśānāṃ paṃcaviṃśatiḥ ||
yādayaś ca smṛtā hyaṣṭau catvāraś ca yamāḥ smṛtāḥ ||
(x.2a:1-7 )
End
vātormbhautgau ca || bhramaravilasitam bhunlaug || rathoddhatā rnaurlaug ||
svāgatā rnaubhaug || vṛttā nausgaugra || śyenī rjaurlaug || jagatī ||
vaśasthā jtauj trau || drutavilaṃbitanbhaubhrau || toṭakaṃ saḥ puṭo naumyau vasusamudrāḥ || jalodrutagatirjsaurjsaurasartavaḥ || bhuṃgaprayātaṃ yaḥ || (x. 11:6-9 )
Microfilm Details
Reel No. A586/33
Date of Filming 28-05-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-05-2004
Bibliography