A 586-33 Śikṣādicatuṣṭaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/33
Title: Śikṣādicatuṣṭaya
Dimensions: 25.5 x 13 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4120
Remarks:


Reel No. A 586-33 Inventory No. 65354

Title Śikṣādicatuṣṭaya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 25.5 x 13 cm

Folios 10

Lines per Folio 5 and 9-12

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-4120

Used for edition no/yes

Manuscript Features

Thre are four text -

1- pāṇinīya śikṣā ,

2- laghadhaprokta kālajñāna

3- vedāṃgachanda

4- *laukikachanda

The last text is incomplete.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīlakṣmīnārāyaṇābhyāṃ namaḥ || śrī umāmaheśvarābhyāṃ namaḥ || śrīsarasvatyai namaḥ || śrīvedapuruṣāya namaḥ || namaḥ pamarṣibhyo(!) namaḥ śaunakāya namaḥ pāṇinīyāya(!) namaḥ || hariḥ o3m ||

atha śikṣāṃ pravakṣyāmi pāṇinīyaṃ mataṃ yathā ||

śāstrānupūrvaṃ tadvidyād yathoktaṃ lokavedayoḥ || 1 ||

prasiddham api śabdārtham avijñātam abuddhibhiḥ ||

punar vyaktīkariṣyāmi vāca uccāraṇe vidhiṃ || 2 ||

triṣaṣṭiś catuṣṣaṣṭir vā varṇāḥ śaṃbhumate matāḥ ||

prākṛte saṃskṛte cāpi svayaṃ proktā svayaṃbhuvā || 3 ||

avarā viśatir ekaś ca sparśānāṃ paṃcaviṃśatiḥ ||

yādayaś ca smṛtā hyaṣṭau catvāraś ca yamāḥ smṛtāḥ ||

(x.2a:1-7 )

End

vātormbhautgau ca || bhramaravilasitam bhunlaug || rathoddhatā rnaurlaug ||

svāgatā rnaubhaug || vṛttā nausgaugra || śyenī rjaurlaug || jagatī ||

vaśasthā jtauj trau || drutavilaṃbitanbhaubhrau || toṭakaṃ saḥ puṭo naumyau vasusamudrāḥ || jalodrutagatirjsaurjsaurasartavaḥ || bhuṃgaprayātaṃ yaḥ ||                                                      (x. 11:6-9 )

Microfilm Details

Reel No. A586/33

Date of Filming 28-05-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-05-2004

Bibliography